Wednesday, July 16, 2014

Nirvana Shatakam

मनोबुद्ध्यहङ्कार चित्तानि नाहं
  श्रोत्रजिह्वे   घ्राणनेत्रे ।
  व्योम भूमिर्न तेजो  वायुः
चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥१॥

  प्राणसंज्ञो  वै पञ्चवायुः
 वा सप्तधातुः  वा पञ्चकोशः ।
 वाक्पाणिपादं  चोपस्थपायु
चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥२॥

 मे द्वेषरागौ  मे लोभमोहौ
मदो नैव मे नैव मात्सर्यभावः ।
 धर्मो  चार्थो  कामो  मोक्षः
चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥३॥

 पुण्यं  पापं  सौख्यं  दुःखं
 मन्त्रो  तीर्थो  वेदो  यज्ञ ।
अहं भोजनं नैव भोज्यं  भोक्ता
चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥४॥

 मृत्युर्न शङ्का  मे जातिभेदः
पिता नैव मे नैव माता  जन्मः ।
 बन्धुर्न मित्रं गुरुर्नैव शिष्यं
चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥५॥

अहं निर्विकल्पो निराकाररूपो
विभुत्वाच्च सर्वत्र सर्वेन्द्रियाणाम् ।
 चासङ्गतं नैव मुक्तिर्न मेयः
चिदानन्दरूपः शिवोऽहम् शिवोऽहम् ॥६॥


No comments:

Post a Comment